Pratisarāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रतिसरास्तोत्रम्

pratisarāstotram



om namaḥ śrīpratisarāyai



pratisarai ! amaraughaiḥ pūjitāṃ tvāṃ nato'smi

pratipadajanarakṣākāriṇīṃ sarvakālam |

bhṛgudahanasamudrāpātaduḥkhe surakṣāṃ

ripuviṣabhayahatrīṃ rājyabhogādikartrīm || 1 ||



parivṛtanijavargān bhaktadattāpavargān

kalitaduritavargān mokṣalābhaikamārgān |

kṛtanarasurasargān kāritānaṅgabhaṅgān

stutikṛtamunigargān sarvarakṣaikasaṅgān || 2 ||



prahṛtasakalavighne sarvalokaikamānye

daśabalakṛtadhanye pañcadevīvareṇye |

viṣamapadaśaraṇye sarvadā tvāṃ namasye

vasita iva araṇye dāvadagdhe virasye || 3 ||



sakalajanasuvāñchāpūraṇe kāmadhenu-

mabhilaṣitaphalāptyai kalpavṛkṣāgravallīm |

asurasuranarādyairvanditāṅghryabjayugmā-

murasi lalitānānāratnamālādiyuktām || 4 ||



uḍupatiśatadīptāṃ śaṅkhakundāvadātāṃ

grahabhayapariśāntāṃ vajrasattvātmikāṃ tām |

śravaṇalalitalole kuṇḍale saṃvahantīṃ

mukuṭamaṇiśikhābhiḥ kāśitāṃ tāṃ namāmi || 5 ||



janani sakaladuḥkhāttāraṇī tvaṃ prasīda

sapadi vigatarakṣāṃ rakṣa me mātaraṃ ca |

sakaruṇaruditaṃ māṃ tvaddayāsvasthabhūtaṃ

kṛtasarasinipātāṃ tvaṃ gatistvaṃ gatirnau || 6 ||



paṭhati pratisarāyāḥ stotrametatsadā yo

jvalanajalaviṣāṇāṃ coraśārdūlakānām |

sagadanidhanakānāṃ bhītayā nāśayantī

pratipadamalabhagnaṃ kāmunā dhairyalābham || 7 ||



nijajanapariyuktā dharmakāmārthavṛddhā

ripugaṇaparimuktā saukhyameva prabhuktā |

dadati vipulabhogyaṃ kāmadā sarvadā'sau

nihatasakalapāpaṃ mokṣamāyānti cānte || 8 ||



vigalitanayanāmbuḥ sāñjaliḥ saṃvilāpī

stutimiti pracakāra traibhavānāṃ jananyāḥ |

bhavatu mama tu saṃpat sarvabhāvā kṛśāno

tanu kuśalasurakṣā itthamevaṃ sucittaḥ || 9 ||



vipacatu mayi sarvaṃ mādṛśaṃ karma bhogyaṃ

sasuranaracayānāṃ bhrātṛmātṛdruhāṇām |

kuruta kuruta dhairyaṃ yena mokṣaṃ sulabhyaṃ

jaṭharanilayavāsaṃ māstu pāpaṃ kadācit || 10 ||



udaranarakavāsaṃ ye tadā sāvatāraṃ

satataśubhasucetāḥ sādhayiṣyāmi bodhim |

kṛtajagati surakṣāṃ yena kaivalyaprāptiḥ

iti muditasucetāḥ karmaṇā digdhacittaḥ || 11 ||



pratisara avatāryāṃ sāmbikāṃ mā vilamba

aniśamitivadan so nindayan vai svakarma |

pratibhayaviṣadigdhastasthivānarbhakaḥ san

muhuriha hi śaraṇyāṃ tāṃ smaran sarvarakṣām || 12 ||



aho sudhanyā jagadekamātā prakrāntadaivā ripuvargabhītā |

yasyāḥ prabhāvādvihitātyapāpāt prayāti vahnirjalaśītalatvam || 13 ||



prabhāvatāho punareva tasyāḥ

vahniṃ jalaṃ cāpi giriṃ sthalaṃ vai |

yasyāḥ smṛtenaiva savismatīyān

vaiśvānaraḥ prāpa dvidhākṛtiṃ tām || 14 ||



gopāśarīraṃ hradapātaśītaṃ śaitaṃ tvanāśārthamivādhikoṣṇām |

daivādidattābhijane samantānnitāntadūrādatipāpadattām || 15 ||



śrībhadrakalpāvadānoddhṛtaṃ yaśodharāgarbhasthabālakṛtaṃ

pratisarāstotraṃ samāptam |